Declension table of atithisaṃvibhāga

Deva

MasculineSingularDualPlural
Nominativeatithisaṃvibhāgaḥ atithisaṃvibhāgau atithisaṃvibhāgāḥ
Vocativeatithisaṃvibhāga atithisaṃvibhāgau atithisaṃvibhāgāḥ
Accusativeatithisaṃvibhāgam atithisaṃvibhāgau atithisaṃvibhāgān
Instrumentalatithisaṃvibhāgena atithisaṃvibhāgābhyām atithisaṃvibhāgaiḥ atithisaṃvibhāgebhiḥ
Dativeatithisaṃvibhāgāya atithisaṃvibhāgābhyām atithisaṃvibhāgebhyaḥ
Ablativeatithisaṃvibhāgāt atithisaṃvibhāgābhyām atithisaṃvibhāgebhyaḥ
Genitiveatithisaṃvibhāgasya atithisaṃvibhāgayoḥ atithisaṃvibhāgānām
Locativeatithisaṃvibhāge atithisaṃvibhāgayoḥ atithisaṃvibhāgeṣu

Compound atithisaṃvibhāga -

Adverb -atithisaṃvibhāgam -atithisaṃvibhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria