Declension table of ?atithidevā

Deva

FeminineSingularDualPlural
Nominativeatithidevā atithideve atithidevāḥ
Vocativeatithideve atithideve atithidevāḥ
Accusativeatithidevām atithideve atithidevāḥ
Instrumentalatithidevayā atithidevābhyām atithidevābhiḥ
Dativeatithidevāyai atithidevābhyām atithidevābhyaḥ
Ablativeatithidevāyāḥ atithidevābhyām atithidevābhyaḥ
Genitiveatithidevāyāḥ atithidevayoḥ atithidevānām
Locativeatithidevāyām atithidevayoḥ atithidevāsu

Adverb -atithidevam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria