Declension table of atithiṣatkāra

Deva

MasculineSingularDualPlural
Nominativeatithiṣatkāraḥ atithiṣatkārau atithiṣatkārāḥ
Vocativeatithiṣatkāra atithiṣatkārau atithiṣatkārāḥ
Accusativeatithiṣatkāram atithiṣatkārau atithiṣatkārān
Instrumentalatithiṣatkāreṇa atithiṣatkārābhyām atithiṣatkāraiḥ atithiṣatkārebhiḥ
Dativeatithiṣatkārāya atithiṣatkārābhyām atithiṣatkārebhyaḥ
Ablativeatithiṣatkārāt atithiṣatkārābhyām atithiṣatkārebhyaḥ
Genitiveatithiṣatkārasya atithiṣatkārayoḥ atithiṣatkārāṇām
Locativeatithiṣatkāre atithiṣatkārayoḥ atithiṣatkāreṣu

Compound atithiṣatkāra -

Adverb -atithiṣatkāram -atithiṣatkārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria