Declension table of ?atitavya

Deva

NeuterSingularDualPlural
Nominativeatitavyam atitavye atitavyāni
Vocativeatitavya atitavye atitavyāni
Accusativeatitavyam atitavye atitavyāni
Instrumentalatitavyena atitavyābhyām atitavyaiḥ
Dativeatitavyāya atitavyābhyām atitavyebhyaḥ
Ablativeatitavyāt atitavyābhyām atitavyebhyaḥ
Genitiveatitavyasya atitavyayoḥ atitavyānām
Locativeatitavye atitavyayoḥ atitavyeṣu

Compound atitavya -

Adverb -atitavyam -atitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria