Declension table of ?atitavya

Deva

MasculineSingularDualPlural
Nominativeatitavyaḥ atitavyau atitavyāḥ
Vocativeatitavya atitavyau atitavyāḥ
Accusativeatitavyam atitavyau atitavyān
Instrumentalatitavyena atitavyābhyām atitavyaiḥ atitavyebhiḥ
Dativeatitavyāya atitavyābhyām atitavyebhyaḥ
Ablativeatitavyāt atitavyābhyām atitavyebhyaḥ
Genitiveatitavyasya atitavyayoḥ atitavyānām
Locativeatitavye atitavyayoḥ atitavyeṣu

Compound atitavya -

Adverb -atitavyam -atitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria