Declension table of ?atitavat

Deva

MasculineSingularDualPlural
Nominativeatitavān atitavantau atitavantaḥ
Vocativeatitavan atitavantau atitavantaḥ
Accusativeatitavantam atitavantau atitavataḥ
Instrumentalatitavatā atitavadbhyām atitavadbhiḥ
Dativeatitavate atitavadbhyām atitavadbhyaḥ
Ablativeatitavataḥ atitavadbhyām atitavadbhyaḥ
Genitiveatitavataḥ atitavatoḥ atitavatām
Locativeatitavati atitavatoḥ atitavatsu

Compound atitavat -

Adverb -atitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria