Declension table of ?atita

Deva

NeuterSingularDualPlural
Nominativeatitam atite atitāni
Vocativeatita atite atitāni
Accusativeatitam atite atitāni
Instrumentalatitena atitābhyām atitaiḥ
Dativeatitāya atitābhyām atitebhyaḥ
Ablativeatitāt atitābhyām atitebhyaḥ
Genitiveatitasya atitayoḥ atitānām
Locativeatite atitayoḥ atiteṣu

Compound atita -

Adverb -atitam -atitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria