Declension table of ?atita

Deva

MasculineSingularDualPlural
Nominativeatitaḥ atitau atitāḥ
Vocativeatita atitau atitāḥ
Accusativeatitam atitau atitān
Instrumentalatitena atitābhyām atitaiḥ atitebhiḥ
Dativeatitāya atitābhyām atitebhyaḥ
Ablativeatitāt atitābhyām atitebhyaḥ
Genitiveatitasya atitayoḥ atitānām
Locativeatite atitayoḥ atiteṣu

Compound atita -

Adverb -atitam -atitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria