Declension table of ?atisvinna

Deva

MasculineSingularDualPlural
Nominativeatisvinnaḥ atisvinnau atisvinnāḥ
Vocativeatisvinna atisvinnau atisvinnāḥ
Accusativeatisvinnam atisvinnau atisvinnān
Instrumentalatisvinnena atisvinnābhyām atisvinnaiḥ atisvinnebhiḥ
Dativeatisvinnāya atisvinnābhyām atisvinnebhyaḥ
Ablativeatisvinnāt atisvinnābhyām atisvinnebhyaḥ
Genitiveatisvinnasya atisvinnayoḥ atisvinnānām
Locativeatisvinne atisvinnayoḥ atisvinneṣu

Compound atisvinna -

Adverb -atisvinnam -atisvinnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria