Declension table of ?atisvasthā

Deva

FeminineSingularDualPlural
Nominativeatisvasthā atisvasthe atisvasthāḥ
Vocativeatisvasthe atisvasthe atisvasthāḥ
Accusativeatisvasthām atisvasthe atisvasthāḥ
Instrumentalatisvasthayā atisvasthābhyām atisvasthābhiḥ
Dativeatisvasthāyai atisvasthābhyām atisvasthābhyaḥ
Ablativeatisvasthāyāḥ atisvasthābhyām atisvasthābhyaḥ
Genitiveatisvasthāyāḥ atisvasthayoḥ atisvasthānām
Locativeatisvasthāyām atisvasthayoḥ atisvasthāsu

Adverb -atisvastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria