Declension table of ?atisvapna

Deva

NeuterSingularDualPlural
Nominativeatisvapnam atisvapne atisvapnāni
Vocativeatisvapna atisvapne atisvapnāni
Accusativeatisvapnam atisvapne atisvapnāni
Instrumentalatisvapnena atisvapnābhyām atisvapnaiḥ
Dativeatisvapnāya atisvapnābhyām atisvapnebhyaḥ
Ablativeatisvapnāt atisvapnābhyām atisvapnebhyaḥ
Genitiveatisvapnasya atisvapnayoḥ atisvapnānām
Locativeatisvapne atisvapnayoḥ atisvapneṣu

Compound atisvapna -

Adverb -atisvapnam -atisvapnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria