Declension table of atistuti

Deva

FeminineSingularDualPlural
Nominativeatistutiḥ atistutī atistutayaḥ
Vocativeatistute atistutī atistutayaḥ
Accusativeatistutim atistutī atistutīḥ
Instrumentalatistutyā atistutibhyām atistutibhiḥ
Dativeatistutyai atistutaye atistutibhyām atistutibhyaḥ
Ablativeatistutyāḥ atistuteḥ atistutibhyām atistutibhyaḥ
Genitiveatistutyāḥ atistuteḥ atistutyoḥ atistutīnām
Locativeatistutyām atistutau atistutyoḥ atistutiṣu

Compound atistuti -

Adverb -atistuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria