Declension table of atispaṣṭa

Deva

MasculineSingularDualPlural
Nominativeatispaṣṭaḥ atispaṣṭau atispaṣṭāḥ
Vocativeatispaṣṭa atispaṣṭau atispaṣṭāḥ
Accusativeatispaṣṭam atispaṣṭau atispaṣṭān
Instrumentalatispaṣṭena atispaṣṭābhyām atispaṣṭaiḥ atispaṣṭebhiḥ
Dativeatispaṣṭāya atispaṣṭābhyām atispaṣṭebhyaḥ
Ablativeatispaṣṭāt atispaṣṭābhyām atispaṣṭebhyaḥ
Genitiveatispaṣṭasya atispaṣṭayoḥ atispaṣṭānām
Locativeatispaṣṭe atispaṣṭayoḥ atispaṣṭeṣu

Compound atispaṣṭa -

Adverb -atispaṣṭam -atispaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria