Declension table of ?atisaurabha

Deva

NeuterSingularDualPlural
Nominativeatisaurabham atisaurabhe atisaurabhāṇi
Vocativeatisaurabha atisaurabhe atisaurabhāṇi
Accusativeatisaurabham atisaurabhe atisaurabhāṇi
Instrumentalatisaurabheṇa atisaurabhābhyām atisaurabhaiḥ
Dativeatisaurabhāya atisaurabhābhyām atisaurabhebhyaḥ
Ablativeatisaurabhāt atisaurabhābhyām atisaurabhebhyaḥ
Genitiveatisaurabhasya atisaurabhayoḥ atisaurabhāṇām
Locativeatisaurabhe atisaurabhayoḥ atisaurabheṣu

Compound atisaurabha -

Adverb -atisaurabham -atisaurabhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria