Declension table of ?atisarvā

Deva

FeminineSingularDualPlural
Nominativeatisarvā atisarve atisarvāḥ
Vocativeatisarve atisarve atisarvāḥ
Accusativeatisarvām atisarve atisarvāḥ
Instrumentalatisarvayā atisarvābhyām atisarvābhiḥ
Dativeatisarvāyai atisarvābhyām atisarvābhyaḥ
Ablativeatisarvāyāḥ atisarvābhyām atisarvābhyaḥ
Genitiveatisarvāyāḥ atisarvayoḥ atisarvāṇām
Locativeatisarvāyām atisarvayoḥ atisarvāsu

Adverb -atisarvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria