Declension table of ?atisarva

Deva

NeuterSingularDualPlural
Nominativeatisarvam atisarve atisarvāṇi
Vocativeatisarva atisarve atisarvāṇi
Accusativeatisarvam atisarve atisarvāṇi
Instrumentalatisarveṇa atisarvābhyām atisarvaiḥ
Dativeatisarvāya atisarvābhyām atisarvebhyaḥ
Ablativeatisarvāt atisarvābhyām atisarvebhyaḥ
Genitiveatisarvasya atisarvayoḥ atisarvāṇām
Locativeatisarve atisarvayoḥ atisarveṣu

Compound atisarva -

Adverb -atisarvam -atisarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria