Declension table of atisarga

Deva

MasculineSingularDualPlural
Nominativeatisargaḥ atisargau atisargāḥ
Vocativeatisarga atisargau atisargāḥ
Accusativeatisargam atisargau atisargān
Instrumentalatisargeṇa atisargābhyām atisargaiḥ atisargebhiḥ
Dativeatisargāya atisargābhyām atisargebhyaḥ
Ablativeatisargāt atisargābhyām atisargebhyaḥ
Genitiveatisargasya atisargayoḥ atisargāṇām
Locativeatisarge atisargayoḥ atisargeṣu

Compound atisarga -

Adverb -atisargam -atisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria