Declension table of atisakti

Deva

FeminineSingularDualPlural
Nominativeatisaktiḥ atisaktī atisaktayaḥ
Vocativeatisakte atisaktī atisaktayaḥ
Accusativeatisaktim atisaktī atisaktīḥ
Instrumentalatisaktyā atisaktibhyām atisaktibhiḥ
Dativeatisaktyai atisaktaye atisaktibhyām atisaktibhyaḥ
Ablativeatisaktyāḥ atisakteḥ atisaktibhyām atisaktibhyaḥ
Genitiveatisaktyāḥ atisakteḥ atisaktyoḥ atisaktīnām
Locativeatisaktyām atisaktau atisaktyoḥ atisaktiṣu

Compound atisakti -

Adverb -atisakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria