Declension table of atisantuṣṭa

Deva

NeuterSingularDualPlural
Nominativeatisantuṣṭam atisantuṣṭe atisantuṣṭāni
Vocativeatisantuṣṭa atisantuṣṭe atisantuṣṭāni
Accusativeatisantuṣṭam atisantuṣṭe atisantuṣṭāni
Instrumentalatisantuṣṭena atisantuṣṭābhyām atisantuṣṭaiḥ
Dativeatisantuṣṭāya atisantuṣṭābhyām atisantuṣṭebhyaḥ
Ablativeatisantuṣṭāt atisantuṣṭābhyām atisantuṣṭebhyaḥ
Genitiveatisantuṣṭasya atisantuṣṭayoḥ atisantuṣṭānām
Locativeatisantuṣṭe atisantuṣṭayoḥ atisantuṣṭeṣu

Compound atisantuṣṭa -

Adverb -atisantuṣṭam -atisantuṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria