Declension table of ?atisantapta

Deva

MasculineSingularDualPlural
Nominativeatisantaptaḥ atisantaptau atisantaptāḥ
Vocativeatisantapta atisantaptau atisantaptāḥ
Accusativeatisantaptam atisantaptau atisantaptān
Instrumentalatisantaptena atisantaptābhyām atisantaptaiḥ atisantaptebhiḥ
Dativeatisantaptāya atisantaptābhyām atisantaptebhyaḥ
Ablativeatisantaptāt atisantaptābhyām atisantaptebhyaḥ
Genitiveatisantaptasya atisantaptayoḥ atisantaptānām
Locativeatisantapte atisantaptayoḥ atisantapteṣu

Compound atisantapta -

Adverb -atisantaptam -atisantaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria