Declension table of atisannidhāna

Deva

NeuterSingularDualPlural
Nominativeatisannidhānam atisannidhāne atisannidhānāni
Vocativeatisannidhāna atisannidhāne atisannidhānāni
Accusativeatisannidhānam atisannidhāne atisannidhānāni
Instrumentalatisannidhānena atisannidhānābhyām atisannidhānaiḥ
Dativeatisannidhānāya atisannidhānābhyām atisannidhānebhyaḥ
Ablativeatisannidhānāt atisannidhānābhyām atisannidhānebhyaḥ
Genitiveatisannidhānasya atisannidhānayoḥ atisannidhānānām
Locativeatisannidhāne atisannidhānayoḥ atisannidhāneṣu

Compound atisannidhāna -

Adverb -atisannidhānam -atisannidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria