Declension table of ?atisandheya

Deva

MasculineSingularDualPlural
Nominativeatisandheyaḥ atisandheyau atisandheyāḥ
Vocativeatisandheya atisandheyau atisandheyāḥ
Accusativeatisandheyam atisandheyau atisandheyān
Instrumentalatisandheyena atisandheyābhyām atisandheyaiḥ atisandheyebhiḥ
Dativeatisandheyāya atisandheyābhyām atisandheyebhyaḥ
Ablativeatisandheyāt atisandheyābhyām atisandheyebhyaḥ
Genitiveatisandheyasya atisandheyayoḥ atisandheyānām
Locativeatisandheye atisandheyayoḥ atisandheyeṣu

Compound atisandheya -

Adverb -atisandheyam -atisandheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria