Declension table of ?atiriktā

Deva

FeminineSingularDualPlural
Nominativeatiriktā atirikte atiriktāḥ
Vocativeatirikte atirikte atiriktāḥ
Accusativeatiriktām atirikte atiriktāḥ
Instrumentalatiriktayā atiriktābhyām atiriktābhiḥ
Dativeatiriktāyai atiriktābhyām atiriktābhyaḥ
Ablativeatiriktāyāḥ atiriktābhyām atiriktābhyaḥ
Genitiveatiriktāyāḥ atiriktayoḥ atiriktānām
Locativeatiriktāyām atiriktayoḥ atiriktāsu

Adverb -atiriktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria