Declension table of atiratha

Deva

MasculineSingularDualPlural
Nominativeatirathaḥ atirathau atirathāḥ
Vocativeatiratha atirathau atirathāḥ
Accusativeatiratham atirathau atirathān
Instrumentalatirathena atirathābhyām atirathaiḥ atirathebhiḥ
Dativeatirathāya atirathābhyām atirathebhyaḥ
Ablativeatirathāt atirathābhyām atirathebhyaḥ
Genitiveatirathasya atirathayoḥ atirathānām
Locativeatirathe atirathayoḥ atiratheṣu

Compound atiratha -

Adverb -atiratham -atirathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria