Declension table of atiramaṇīya

Deva

NeuterSingularDualPlural
Nominativeatiramaṇīyam atiramaṇīye atiramaṇīyāni
Vocativeatiramaṇīya atiramaṇīye atiramaṇīyāni
Accusativeatiramaṇīyam atiramaṇīye atiramaṇīyāni
Instrumentalatiramaṇīyena atiramaṇīyābhyām atiramaṇīyaiḥ
Dativeatiramaṇīyāya atiramaṇīyābhyām atiramaṇīyebhyaḥ
Ablativeatiramaṇīyāt atiramaṇīyābhyām atiramaṇīyebhyaḥ
Genitiveatiramaṇīyasya atiramaṇīyayoḥ atiramaṇīyānām
Locativeatiramaṇīye atiramaṇīyayoḥ atiramaṇīyeṣu

Compound atiramaṇīya -

Adverb -atiramaṇīyam -atiramaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria