Declension table of atirakta

Deva

NeuterSingularDualPlural
Nominativeatiraktam atirakte atiraktāni
Vocativeatirakta atirakte atiraktāni
Accusativeatiraktam atirakte atiraktāni
Instrumentalatiraktena atiraktābhyām atiraktaiḥ
Dativeatiraktāya atiraktābhyām atiraktebhyaḥ
Ablativeatiraktāt atiraktābhyām atiraktebhyaḥ
Genitiveatiraktasya atiraktayoḥ atiraktānām
Locativeatirakte atiraktayoḥ atirakteṣu

Compound atirakta -

Adverb -atiraktam -atiraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria