Declension table of atirakta

Deva

MasculineSingularDualPlural
Nominativeatiraktaḥ atiraktau atiraktāḥ
Vocativeatirakta atiraktau atiraktāḥ
Accusativeatiraktam atiraktau atiraktān
Instrumentalatiraktena atiraktābhyām atiraktaiḥ atiraktebhiḥ
Dativeatiraktāya atiraktābhyām atiraktebhyaḥ
Ablativeatiraktāt atiraktābhyām atiraktebhyaḥ
Genitiveatiraktasya atiraktayoḥ atiraktānām
Locativeatirakte atiraktayoḥ atirakteṣu

Compound atirakta -

Adverb -atiraktam -atiraktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria