सुबन्तावली ?अतिरभस

Roma

पुमान्एकद्विबहु
प्रथमाअतिरभसः अतिरभसौ अतिरभसाः
सम्बोधनम्अतिरभस अतिरभसौ अतिरभसाः
द्वितीयाअतिरभसम् अतिरभसौ अतिरभसान्
तृतीयाअतिरभसेन अतिरभसाभ्याम् अतिरभसैः अतिरभसेभिः
चतुर्थीअतिरभसाय अतिरभसाभ्याम् अतिरभसेभ्यः
पञ्चमीअतिरभसात् अतिरभसाभ्याम् अतिरभसेभ्यः
षष्ठीअतिरभसस्य अतिरभसयोः अतिरभसानाम्
सप्तमीअतिरभसे अतिरभसयोः अतिरभसेषु

समास अतिरभस

अव्यय ॰अतिरभसम् ॰अतिरभसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria