Declension table of ?atirāmaṇīyā

Deva

FeminineSingularDualPlural
Nominativeatirāmaṇīyā atirāmaṇīye atirāmaṇīyāḥ
Vocativeatirāmaṇīye atirāmaṇīye atirāmaṇīyāḥ
Accusativeatirāmaṇīyām atirāmaṇīye atirāmaṇīyāḥ
Instrumentalatirāmaṇīyayā atirāmaṇīyābhyām atirāmaṇīyābhiḥ
Dativeatirāmaṇīyāyai atirāmaṇīyābhyām atirāmaṇīyābhyaḥ
Ablativeatirāmaṇīyāyāḥ atirāmaṇīyābhyām atirāmaṇīyābhyaḥ
Genitiveatirāmaṇīyāyāḥ atirāmaṇīyayoḥ atirāmaṇīyānām
Locativeatirāmaṇīyāyām atirāmaṇīyayoḥ atirāmaṇīyāsu

Adverb -atirāmaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria