सुबन्तावली ?अतिप्रश्रूयमाण

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रश्रूयमाणः अतिप्रश्रूयमाणौ अतिप्रश्रूयमाणाः
सम्बोधनम्अतिप्रश्रूयमाण अतिप्रश्रूयमाणौ अतिप्रश्रूयमाणाः
द्वितीयाअतिप्रश्रूयमाणम् अतिप्रश्रूयमाणौ अतिप्रश्रूयमाणान्
तृतीयाअतिप्रश्रूयमाणेन अतिप्रश्रूयमाणाभ्याम् अतिप्रश्रूयमाणैः अतिप्रश्रूयमाणेभिः
चतुर्थीअतिप्रश्रूयमाणाय अतिप्रश्रूयमाणाभ्याम् अतिप्रश्रूयमाणेभ्यः
पञ्चमीअतिप्रश्रूयमाणात् अतिप्रश्रूयमाणाभ्याम् अतिप्रश्रूयमाणेभ्यः
षष्ठीअतिप्रश्रूयमाणस्य अतिप्रश्रूयमाणयोः अतिप्रश्रूयमाणानाम्
सप्तमीअतिप्रश्रूयमाणे अतिप्रश्रूयमाणयोः अतिप्रश्रूयमाणेषु

समास अतिप्रश्रूयमाण

अव्यय ॰अतिप्रश्रूयमाणम् ॰अतिप्रश्रूयमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria