सुबन्तावली ?अतिप्रश्रुण्वती

Roma

स्त्रीएकद्विबहु
प्रथमाअतिप्रश्रुण्वती अतिप्रश्रुण्वत्यौ अतिप्रश्रुण्वत्यः
सम्बोधनम्अतिप्रश्रुण्वति अतिप्रश्रुण्वत्यौ अतिप्रश्रुण्वत्यः
द्वितीयाअतिप्रश्रुण्वतीम् अतिप्रश्रुण्वत्यौ अतिप्रश्रुण्वतीः
तृतीयाअतिप्रश्रुण्वत्या अतिप्रश्रुण्वतीभ्याम् अतिप्रश्रुण्वतीभिः
चतुर्थीअतिप्रश्रुण्वत्यै अतिप्रश्रुण्वतीभ्याम् अतिप्रश्रुण्वतीभ्यः
पञ्चमीअतिप्रश्रुण्वत्याः अतिप्रश्रुण्वतीभ्याम् अतिप्रश्रुण्वतीभ्यः
षष्ठीअतिप्रश्रुण्वत्याः अतिप्रश्रुण्वत्योः अतिप्रश्रुण्वतीनाम्
सप्तमीअतिप्रश्रुण्वत्याम् अतिप्रश्रुण्वत्योः अतिप्रश्रुण्वतीषु

समास अतिप्रश्रुण्वति अतिप्रश्रुण्वती

अव्यय ॰अतिप्रश्रुण्वति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria