सुबन्तावली ?अतिप्रश्रुण्वत्

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रश्रुण्वन् अतिप्रश्रुण्वन्तौ अतिप्रश्रुण्वन्तः
सम्बोधनम्अतिप्रश्रुण्वन् अतिप्रश्रुण्वन्तौ अतिप्रश्रुण्वन्तः
द्वितीयाअतिप्रश्रुण्वन्तम् अतिप्रश्रुण्वन्तौ अतिप्रश्रुण्वतः
तृतीयाअतिप्रश्रुण्वता अतिप्रश्रुण्वद्भ्याम् अतिप्रश्रुण्वद्भिः
चतुर्थीअतिप्रश्रुण्वते अतिप्रश्रुण्वद्भ्याम् अतिप्रश्रुण्वद्भ्यः
पञ्चमीअतिप्रश्रुण्वतः अतिप्रश्रुण्वद्भ्याम् अतिप्रश्रुण्वद्भ्यः
षष्ठीअतिप्रश्रुण्वतः अतिप्रश्रुण्वतोः अतिप्रश्रुण्वताम्
सप्तमीअतिप्रश्रुण्वति अतिप्रश्रुण्वतोः अतिप्रश्रुण्वत्सु

समास अतिप्रश्रुण्वत्

अव्यय ॰अतिप्रश्रुण्वन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria