सुबन्तावली ?अतिप्रश्रुण्वान

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रश्रुण्वानः अतिप्रश्रुण्वानौ अतिप्रश्रुण्वानाः
सम्बोधनम्अतिप्रश्रुण्वान अतिप्रश्रुण्वानौ अतिप्रश्रुण्वानाः
द्वितीयाअतिप्रश्रुण्वानम् अतिप्रश्रुण्वानौ अतिप्रश्रुण्वानान्
तृतीयाअतिप्रश्रुण्वानेन अतिप्रश्रुण्वानाभ्याम् अतिप्रश्रुण्वानैः अतिप्रश्रुण्वानेभिः
चतुर्थीअतिप्रश्रुण्वानाय अतिप्रश्रुण्वानाभ्याम् अतिप्रश्रुण्वानेभ्यः
पञ्चमीअतिप्रश्रुण्वानात् अतिप्रश्रुण्वानाभ्याम् अतिप्रश्रुण्वानेभ्यः
षष्ठीअतिप्रश्रुण्वानस्य अतिप्रश्रुण्वानयोः अतिप्रश्रुण्वानानाम्
सप्तमीअतिप्रश्रुण्वाने अतिप्रश्रुण्वानयोः अतिप्रश्रुण्वानेषु

समास अतिप्रश्रुण्वान

अव्यय ॰अतिप्रश्रुण्वानम् ॰अतिप्रश्रुण्वानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria