सुबन्तावली ?अतिप्रश्रविष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रश्रविष्यमाणः अतिप्रश्रविष्यमाणौ अतिप्रश्रविष्यमाणाः
सम्बोधनम्अतिप्रश्रविष्यमाण अतिप्रश्रविष्यमाणौ अतिप्रश्रविष्यमाणाः
द्वितीयाअतिप्रश्रविष्यमाणम् अतिप्रश्रविष्यमाणौ अतिप्रश्रविष्यमाणान्
तृतीयाअतिप्रश्रविष्यमाणेन अतिप्रश्रविष्यमाणाभ्याम् अतिप्रश्रविष्यमाणैः अतिप्रश्रविष्यमाणेभिः
चतुर्थीअतिप्रश्रविष्यमाणाय अतिप्रश्रविष्यमाणाभ्याम् अतिप्रश्रविष्यमाणेभ्यः
पञ्चमीअतिप्रश्रविष्यमाणात् अतिप्रश्रविष्यमाणाभ्याम् अतिप्रश्रविष्यमाणेभ्यः
षष्ठीअतिप्रश्रविष्यमाणस्य अतिप्रश्रविष्यमाणयोः अतिप्रश्रविष्यमाणानाम्
सप्तमीअतिप्रश्रविष्यमाणे अतिप्रश्रविष्यमाणयोः अतिप्रश्रविष्यमाणेषु

समास अतिप्रश्रविष्यमाण

अव्यय ॰अतिप्रश्रविष्यमाणम् ॰अतिप्रश्रविष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria