Declension table of ?atipravītavatī

Deva

FeminineSingularDualPlural
Nominativeatipravītavatī atipravītavatyau atipravītavatyaḥ
Vocativeatipravītavati atipravītavatyau atipravītavatyaḥ
Accusativeatipravītavatīm atipravītavatyau atipravītavatīḥ
Instrumentalatipravītavatyā atipravītavatībhyām atipravītavatībhiḥ
Dativeatipravītavatyai atipravītavatībhyām atipravītavatībhyaḥ
Ablativeatipravītavatyāḥ atipravītavatībhyām atipravītavatībhyaḥ
Genitiveatipravītavatyāḥ atipravītavatyoḥ atipravītavatīnām
Locativeatipravītavatyām atipravītavatyoḥ atipravītavatīṣu

Compound atipravītavati - atipravītavatī -

Adverb -atipravītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria