Declension table of ?atipravītavat

Deva

MasculineSingularDualPlural
Nominativeatipravītavān atipravītavantau atipravītavantaḥ
Vocativeatipravītavan atipravītavantau atipravītavantaḥ
Accusativeatipravītavantam atipravītavantau atipravītavataḥ
Instrumentalatipravītavatā atipravītavadbhyām atipravītavadbhiḥ
Dativeatipravītavate atipravītavadbhyām atipravītavadbhyaḥ
Ablativeatipravītavataḥ atipravītavadbhyām atipravītavadbhyaḥ
Genitiveatipravītavataḥ atipravītavatoḥ atipravītavatām
Locativeatipravītavati atipravītavatoḥ atipravītavatsu

Compound atipravītavat -

Adverb -atipravītavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria