Declension table of ?atipravītā

Deva

FeminineSingularDualPlural
Nominativeatipravītā atipravīte atipravītāḥ
Vocativeatipravīte atipravīte atipravītāḥ
Accusativeatipravītām atipravīte atipravītāḥ
Instrumentalatipravītayā atipravītābhyām atipravītābhiḥ
Dativeatipravītāyai atipravītābhyām atipravītābhyaḥ
Ablativeatipravītāyāḥ atipravītābhyām atipravītābhyaḥ
Genitiveatipravītāyāḥ atipravītayoḥ atipravītānām
Locativeatipravītāyām atipravītayoḥ atipravītāsu

Adverb -atipravītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria