Declension table of ?atipravīta

Deva

MasculineSingularDualPlural
Nominativeatipravītaḥ atipravītau atipravītāḥ
Vocativeatipravīta atipravītau atipravītāḥ
Accusativeatipravītam atipravītau atipravītān
Instrumentalatipravītena atipravītābhyām atipravītaiḥ atipravītebhiḥ
Dativeatipravītāya atipravītābhyām atipravītebhyaḥ
Ablativeatipravītāt atipravītābhyām atipravītebhyaḥ
Genitiveatipravītasya atipravītayoḥ atipravītānām
Locativeatipravīte atipravītayoḥ atipravīteṣu

Compound atipravīta -

Adverb -atipravītam -atipravītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria