सुबन्तावली ?अतिप्रविद्ध

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रविद्धः अतिप्रविद्धौ अतिप्रविद्धाः
सम्बोधनम्अतिप्रविद्ध अतिप्रविद्धौ अतिप्रविद्धाः
द्वितीयाअतिप्रविद्धम् अतिप्रविद्धौ अतिप्रविद्धान्
तृतीयाअतिप्रविद्धेन अतिप्रविद्धाभ्याम् अतिप्रविद्धैः अतिप्रविद्धेभिः
चतुर्थीअतिप्रविद्धाय अतिप्रविद्धाभ्याम् अतिप्रविद्धेभ्यः
पञ्चमीअतिप्रविद्धात् अतिप्रविद्धाभ्याम् अतिप्रविद्धेभ्यः
षष्ठीअतिप्रविद्धस्य अतिप्रविद्धयोः अतिप्रविद्धानाम्
सप्तमीअतिप्रविद्धे अतिप्रविद्धयोः अतिप्रविद्धेषु

समास अतिप्रविद्ध

अव्यय ॰अतिप्रविद्धम् ॰अतिप्रविद्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria