Declension table of ?atipravetavya

Deva

NeuterSingularDualPlural
Nominativeatipravetavyam atipravetavye atipravetavyāni
Vocativeatipravetavya atipravetavye atipravetavyāni
Accusativeatipravetavyam atipravetavye atipravetavyāni
Instrumentalatipravetavyena atipravetavyābhyām atipravetavyaiḥ
Dativeatipravetavyāya atipravetavyābhyām atipravetavyebhyaḥ
Ablativeatipravetavyāt atipravetavyābhyām atipravetavyebhyaḥ
Genitiveatipravetavyasya atipravetavyayoḥ atipravetavyānām
Locativeatipravetavye atipravetavyayoḥ atipravetavyeṣu

Compound atipravetavya -

Adverb -atipravetavyam -atipravetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria