Declension table of ?atipravetavya

Deva

MasculineSingularDualPlural
Nominativeatipravetavyaḥ atipravetavyau atipravetavyāḥ
Vocativeatipravetavya atipravetavyau atipravetavyāḥ
Accusativeatipravetavyam atipravetavyau atipravetavyān
Instrumentalatipravetavyena atipravetavyābhyām atipravetavyaiḥ atipravetavyebhiḥ
Dativeatipravetavyāya atipravetavyābhyām atipravetavyebhyaḥ
Ablativeatipravetavyāt atipravetavyābhyām atipravetavyebhyaḥ
Genitiveatipravetavyasya atipravetavyayoḥ atipravetavyānām
Locativeatipravetavye atipravetavyayoḥ atipravetavyeṣu

Compound atipravetavya -

Adverb -atipravetavyam -atipravetavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria