Declension table of ?atipraveṣyat

Deva

NeuterSingularDualPlural
Nominativeatipraveṣyat atipraveṣyantī atipraveṣyatī atipraveṣyanti
Vocativeatipraveṣyat atipraveṣyantī atipraveṣyatī atipraveṣyanti
Accusativeatipraveṣyat atipraveṣyantī atipraveṣyatī atipraveṣyanti
Instrumentalatipraveṣyatā atipraveṣyadbhyām atipraveṣyadbhiḥ
Dativeatipraveṣyate atipraveṣyadbhyām atipraveṣyadbhyaḥ
Ablativeatipraveṣyataḥ atipraveṣyadbhyām atipraveṣyadbhyaḥ
Genitiveatipraveṣyataḥ atipraveṣyatoḥ atipraveṣyatām
Locativeatipraveṣyati atipraveṣyatoḥ atipraveṣyatsu

Adverb -atipraveṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria