सुबन्तावली ?अतिप्रवेष्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रवेष्यन् अतिप्रवेष्यन्तौ अतिप्रवेष्यन्तः
सम्बोधनम्अतिप्रवेष्यन् अतिप्रवेष्यन्तौ अतिप्रवेष्यन्तः
द्वितीयाअतिप्रवेष्यन्तम् अतिप्रवेष्यन्तौ अतिप्रवेष्यतः
तृतीयाअतिप्रवेष्यता अतिप्रवेष्यद्भ्याम् अतिप्रवेष्यद्भिः
चतुर्थीअतिप्रवेष्यते अतिप्रवेष्यद्भ्याम् अतिप्रवेष्यद्भ्यः
पञ्चमीअतिप्रवेष्यतः अतिप्रवेष्यद्भ्याम् अतिप्रवेष्यद्भ्यः
षष्ठीअतिप्रवेष्यतः अतिप्रवेष्यतोः अतिप्रवेष्यताम्
सप्तमीअतिप्रवेष्यति अतिप्रवेष्यतोः अतिप्रवेष्यत्सु

समास अतिप्रवेष्यत्

अव्यय ॰अतिप्रवेष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria