सुबन्तावली ?अतिप्रवेष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाअतिप्रवेष्यन्ती अतिप्रवेष्यन्त्यौ अतिप्रवेष्यन्त्यः
सम्बोधनम्अतिप्रवेष्यन्ति अतिप्रवेष्यन्त्यौ अतिप्रवेष्यन्त्यः
द्वितीयाअतिप्रवेष्यन्तीम् अतिप्रवेष्यन्त्यौ अतिप्रवेष्यन्तीः
तृतीयाअतिप्रवेष्यन्त्या अतिप्रवेष्यन्तीभ्याम् अतिप्रवेष्यन्तीभिः
चतुर्थीअतिप्रवेष्यन्त्यै अतिप्रवेष्यन्तीभ्याम् अतिप्रवेष्यन्तीभ्यः
पञ्चमीअतिप्रवेष्यन्त्याः अतिप्रवेष्यन्तीभ्याम् अतिप्रवेष्यन्तीभ्यः
षष्ठीअतिप्रवेष्यन्त्याः अतिप्रवेष्यन्त्योः अतिप्रवेष्यन्तीनाम्
सप्तमीअतिप्रवेष्यन्त्याम् अतिप्रवेष्यन्त्योः अतिप्रवेष्यन्तीषु

समास अतिप्रवेष्यन्ति अतिप्रवेष्यन्ती

अव्यय ॰अतिप्रवेष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria