सुबन्तावली ?अतिप्रवेष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रवेष्यमाणः अतिप्रवेष्यमाणौ अतिप्रवेष्यमाणाः
सम्बोधनम्अतिप्रवेष्यमाण अतिप्रवेष्यमाणौ अतिप्रवेष्यमाणाः
द्वितीयाअतिप्रवेष्यमाणम् अतिप्रवेष्यमाणौ अतिप्रवेष्यमाणान्
तृतीयाअतिप्रवेष्यमाणेन अतिप्रवेष्यमाणाभ्याम् अतिप्रवेष्यमाणैः अतिप्रवेष्यमाणेभिः
चतुर्थीअतिप्रवेष्यमाणाय अतिप्रवेष्यमाणाभ्याम् अतिप्रवेष्यमाणेभ्यः
पञ्चमीअतिप्रवेष्यमाणात् अतिप्रवेष्यमाणाभ्याम् अतिप्रवेष्यमाणेभ्यः
षष्ठीअतिप्रवेष्यमाणस्य अतिप्रवेष्यमाणयोः अतिप्रवेष्यमाणानाम्
सप्तमीअतिप्रवेष्यमाणे अतिप्रवेष्यमाणयोः अतिप्रवेष्यमाणेषु

समास अतिप्रवेष्यमाण

अव्यय ॰अतिप्रवेष्यमाणम् ॰अतिप्रवेष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria