Declension table of ?atipravāyat

Deva

MasculineSingularDualPlural
Nominativeatipravāyan atipravāyantau atipravāyantaḥ
Vocativeatipravāyan atipravāyantau atipravāyantaḥ
Accusativeatipravāyantam atipravāyantau atipravāyataḥ
Instrumentalatipravāyatā atipravāyadbhyām atipravāyadbhiḥ
Dativeatipravāyate atipravāyadbhyām atipravāyadbhyaḥ
Ablativeatipravāyataḥ atipravāyadbhyām atipravāyadbhyaḥ
Genitiveatipravāyataḥ atipravāyatoḥ atipravāyatām
Locativeatipravāyati atipravāyatoḥ atipravāyatsu

Compound atipravāyat -

Adverb -atipravāyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria