Declension table of ?atipravāyantī

Deva

FeminineSingularDualPlural
Nominativeatipravāyantī atipravāyantyau atipravāyantyaḥ
Vocativeatipravāyanti atipravāyantyau atipravāyantyaḥ
Accusativeatipravāyantīm atipravāyantyau atipravāyantīḥ
Instrumentalatipravāyantyā atipravāyantībhyām atipravāyantībhiḥ
Dativeatipravāyantyai atipravāyantībhyām atipravāyantībhyaḥ
Ablativeatipravāyantyāḥ atipravāyantībhyām atipravāyantībhyaḥ
Genitiveatipravāyantyāḥ atipravāyantyoḥ atipravāyantīnām
Locativeatipravāyantyām atipravāyantyoḥ atipravāyantīṣu

Compound atipravāyanti - atipravāyantī -

Adverb -atipravāyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria