Declension table of ?atipravāyamāṇā

Deva

FeminineSingularDualPlural
Nominativeatipravāyamāṇā atipravāyamāṇe atipravāyamāṇāḥ
Vocativeatipravāyamāṇe atipravāyamāṇe atipravāyamāṇāḥ
Accusativeatipravāyamāṇām atipravāyamāṇe atipravāyamāṇāḥ
Instrumentalatipravāyamāṇayā atipravāyamāṇābhyām atipravāyamāṇābhiḥ
Dativeatipravāyamāṇāyai atipravāyamāṇābhyām atipravāyamāṇābhyaḥ
Ablativeatipravāyamāṇāyāḥ atipravāyamāṇābhyām atipravāyamāṇābhyaḥ
Genitiveatipravāyamāṇāyāḥ atipravāyamāṇayoḥ atipravāyamāṇānām
Locativeatipravāyamāṇāyām atipravāyamāṇayoḥ atipravāyamāṇāsu

Adverb -atipravāyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria