Declension table of ?atipravāyamāṇa

Deva

NeuterSingularDualPlural
Nominativeatipravāyamāṇam atipravāyamāṇe atipravāyamāṇāni
Vocativeatipravāyamāṇa atipravāyamāṇe atipravāyamāṇāni
Accusativeatipravāyamāṇam atipravāyamāṇe atipravāyamāṇāni
Instrumentalatipravāyamāṇena atipravāyamāṇābhyām atipravāyamāṇaiḥ
Dativeatipravāyamāṇāya atipravāyamāṇābhyām atipravāyamāṇebhyaḥ
Ablativeatipravāyamāṇāt atipravāyamāṇābhyām atipravāyamāṇebhyaḥ
Genitiveatipravāyamāṇasya atipravāyamāṇayoḥ atipravāyamāṇānām
Locativeatipravāyamāṇe atipravāyamāṇayoḥ atipravāyamāṇeṣu

Compound atipravāyamāṇa -

Adverb -atipravāyamāṇam -atipravāyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria