सुबन्तावली ?अतिप्रवाणीय

Roma

पुमान्एकद्विबहु
प्रथमाअतिप्रवाणीयः अतिप्रवाणीयौ अतिप्रवाणीयाः
सम्बोधनम्अतिप्रवाणीय अतिप्रवाणीयौ अतिप्रवाणीयाः
द्वितीयाअतिप्रवाणीयम् अतिप्रवाणीयौ अतिप्रवाणीयान्
तृतीयाअतिप्रवाणीयेन अतिप्रवाणीयाभ्याम् अतिप्रवाणीयैः अतिप्रवाणीयेभिः
चतुर्थीअतिप्रवाणीयाय अतिप्रवाणीयाभ्याम् अतिप्रवाणीयेभ्यः
पञ्चमीअतिप्रवाणीयात् अतिप्रवाणीयाभ्याम् अतिप्रवाणीयेभ्यः
षष्ठीअतिप्रवाणीयस्य अतिप्रवाणीययोः अतिप्रवाणीयानाम्
सप्तमीअतिप्रवाणीये अतिप्रवाणीययोः अतिप्रवाणीयेषु

समास अतिप्रवाणीय

अव्यय ॰अतिप्रवाणीयम् ॰अतिप्रवाणीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria